वांछित मन्त्र चुनें

नैताव॑दे॒ना प॒रो अ॒न्यद॑स्त्यु॒क्षा स द्यावा॑पृथि॒वी बि॑भर्ति । त्वचं॑ प॒वित्रं॑ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह॑न्ति ॥

अंग्रेज़ी लिप्यंतरण

naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti | tvacam pavitraṁ kṛṇuta svadhāvān yad īṁ sūryaṁ na harito vahanti ||

पद पाठ

न । ए॒ताव॑त् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । उ॒क्षा । सः । द्यावा॑पृथि॒वी इति॑ । बि॒भ॒र्ति॒ । त्वच॑म् । प॒वित्र॑म् । कृ॒णु॒त॒ । स्व॒धाऽवा॑न् । यत् । ई॒म् । सूर्य॑म् । न । ह॒रितः॑ । वह॑न्ति ॥ १०.३१.८

ऋग्वेद » मण्डल:10» सूक्त:31» मन्त्र:8 | अष्टक:7» अध्याय:7» वर्ग:28» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः-उक्षा द्यावापृथिवी बिभर्ति) वह शक्ति का सींचनेवाला-भरनेवाला परमात्मा द्युलोक और पृथ्वीलोक को अर्थात् यह द्यावापृथ्वीमय जगत् को धारण करता है-पालता है (एना-एतावत् परः-अन्यत्-न-अस्ति) इस इतने सत्ताधारी से भिन्न अन्य सामर्थ्यवान् नहीं है (त्वचं पवित्रं कृणुते) जो जगत् के आवरण को ज्योतिष्मान् करता है (स्वधावान्-यत्-ईम्) स्वधारणशक्तिवाला जिससे है (हरितः-न सूर्यं वहन्ति) जैसे हरणशील-रसों को हरण करनेवाली किरणें सूर्य को वहन करती हैं-द्योतित करती हैं, उसी भाँति जगत्-पदार्थ परमात्मा को द्योतित करते हैं ॥८॥
भावार्थभाषाः - परमात्मा द्यावापृथिवीमय जगत् को शक्ति देता है। उससे कोई बड़ा शक्तिमान् नहीं है। जैसे सूर्यकिरणें सूर्य के आश्रित हो सूर्य को दर्शाती हैं, ऐसे ही जगत्पदार्थ परमात्मा के आश्रित हो उसे दर्शाते हैं ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः-उक्षा द्यावापृथिवी बिभर्त्ति) स शक्तिसेचकः परमात्मा द्युलोकं पृथिवीलोकं च द्यावापृथिवीमयं जगद् धारयति पालयति (एना-एतावत् परः-अन्यत् न अस्ति) अस्मात्-एतावतः सत्तावतो भिन्नो नान्योऽस्ति सामर्थ्यवानिति शेषः, (त्वचं पवित्रं-कृणुते) यः खलु जगतस्त्वचमावरणं ज्योतिष्मन्तं रक्षणाय करोति (स्वधावान्-यत्-ईम्) स्वधारणशक्तिमान् यतो हि (हरितः न सूर्यं वहन्ति) यथा हरणशीला रश्मयः हरितो हरणा “हरितः-हरणानादित्यरश्मीन्” [निरु०४।१३] सूर्यं वहन्ति प्रापयन्ति द्योतयन्ति तद्वत् परमात्मानं जगत्पदार्था द्योतयन्ति ॥८॥